A 970-19 (Mahā)Gaṇapatikalpārcana
Manuscript culture infobox
Filmed in: A 970/19
Title: (Mahā)Gaṇapatikalpārcana
Dimensions: 36 x 8.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/882
Remarks:
Reel No. A 970/19
Inventory No. 21018
Title Gaṇapatikalpa
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, available folios 1r–10v
Size 36.0 x 8.5 cm
Binding Hole
Folios 10
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/882
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
ekadaṃtaṃ mahāvīryyaṃ namaḥ paraśupāṇaye
siddhyanti sarvvakāryyāṇi tvat prasādād vināyaka || 1 ||
oṃ devadānavagaṃdharvvair yakṣa(2)kinnarapannagaiḥ |
siddhair anyaiś ca vividhair ddharmmavin munisattamaiḥ || 2 ||
dharmmakārmārthasiddhyarthaṃ [[pūjito]] vividhair gaṇaiḥ |
mahāgaṇapati (!) sūta bahuśaḥ kathi(3)[ta]s tvayā || 3 || (fol. 1v1–3)
End
pīṭhamadhye ||
ṣaṭkoṇetyādi yaṃtraṃ vibhāvya || vahni phare madhye ||
āṣṭadalapadmāya kesarebhya (!) || karṇṇikāyai saṃ satvaya (!) raṃ rajase || taṃ tamase || aṃ ā(8)dityamaṇḍalāya || soṃ somamaṃḍalāya | maṃ vahnimaṃḍalāyaḥ (!)
atmane | aṃtarātmane jñānātmane paramātmane | aṣṭadaleṣuḥ (!) tivrāyai jvālanyai (!) naṃdā- (fol. 10v7–8)
Colophon
iti śrīparaṃparyāgatasiddharatna(‥)rṇṇa (8) muṣo mahāgaṇapatikalpae ⟪ḥ⟫ tṛtiya (!) paṭalaḥ || 3 || (fol. 8v7–8)
Microfilm Details
Reel No. A 970/19
Date of Filming 21-12-1984
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 21-06-2006