A 970-19 (Mahā)Gaṇapatikalpārcana

Manuscript culture infobox

Filmed in: A 970/19
Title: (Mahā)Gaṇapatikalpārcana
Dimensions: 36 x 8.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/882
Remarks:

Reel No. A 970/19

Inventory No. 21018

Title Gaṇapatikalpa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, available folios 1r–10v

Size 36.0 x 8.5 cm

Binding Hole

Folios 10

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/882

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

ekadaṃtaṃ mahāvīryyaṃ namaḥ paraśupāṇaye
siddhyanti sarvvakāryyāṇi tvat prasādād vināyaka || 1 ||

oṃ devadānavagaṃdharvvair yakṣa(2)kinnarapannagaiḥ |
siddhair anyaiś ca vividhair ddharmmavin munisattamaiḥ || 2 ||

dharmmakārmārthasiddhyarthaṃ [[pūjito]] vividhair gaṇaiḥ |
mahāgaṇapati (!) sūta bahuśaḥ kathi(3)[ta]s tvayā || 3 || (fol. 1v1–3)

End

pīṭhamadhye ||

ṣaṭkoṇetyādi yaṃtraṃ vibhāvya || vahni phare madhye ||
āṣṭadalapadmāya kesarebhya (!) || karṇṇikāyai saṃ satvaya (!) raṃ rajase || taṃ tamase || aṃ ā(8)dityamaṇḍalāya || soṃ somamaṃḍalāya | maṃ vahnimaṃḍalāyaḥ (!)
atmane | aṃtarātmane jñānātmane paramātmane | aṣṭadaleṣuḥ (!) tivrāyai jvālanyai (!) naṃdā- (fol. 10v7–8)

Colophon

iti śrīparaṃparyāgatasiddharatna(‥)rṇṇa (8) muṣo mahāgaṇapatikalpae ⟪ḥ⟫ tṛtiya (!) paṭalaḥ || 3 || (fol. 8v7–8)

Microfilm Details

Reel No. A 970/19

Date of Filming 21-12-1984

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 21-06-2006